Declension table of ?śroṇakoṭikarṇa

Deva

MasculineSingularDualPlural
Nominativeśroṇakoṭikarṇaḥ śroṇakoṭikarṇau śroṇakoṭikarṇāḥ
Vocativeśroṇakoṭikarṇa śroṇakoṭikarṇau śroṇakoṭikarṇāḥ
Accusativeśroṇakoṭikarṇam śroṇakoṭikarṇau śroṇakoṭikarṇān
Instrumentalśroṇakoṭikarṇena śroṇakoṭikarṇābhyām śroṇakoṭikarṇaiḥ śroṇakoṭikarṇebhiḥ
Dativeśroṇakoṭikarṇāya śroṇakoṭikarṇābhyām śroṇakoṭikarṇebhyaḥ
Ablativeśroṇakoṭikarṇāt śroṇakoṭikarṇābhyām śroṇakoṭikarṇebhyaḥ
Genitiveśroṇakoṭikarṇasya śroṇakoṭikarṇayoḥ śroṇakoṭikarṇānām
Locativeśroṇakoṭikarṇe śroṇakoṭikarṇayoḥ śroṇakoṭikarṇeṣu

Compound śroṇakoṭikarṇa -

Adverb -śroṇakoṭikarṇam -śroṇakoṭikarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria