सुबन्तावली ?श्रोणकोटिकर्ण

Roma

पुमान्एकद्विबहु
प्रथमाश्रोणकोटिकर्णः श्रोणकोटिकर्णौ श्रोणकोटिकर्णाः
सम्बोधनम्श्रोणकोटिकर्ण श्रोणकोटिकर्णौ श्रोणकोटिकर्णाः
द्वितीयाश्रोणकोटिकर्णम् श्रोणकोटिकर्णौ श्रोणकोटिकर्णान्
तृतीयाश्रोणकोटिकर्णेन श्रोणकोटिकर्णाभ्याम् श्रोणकोटिकर्णैः श्रोणकोटिकर्णेभिः
चतुर्थीश्रोणकोटिकर्णाय श्रोणकोटिकर्णाभ्याम् श्रोणकोटिकर्णेभ्यः
पञ्चमीश्रोणकोटिकर्णात् श्रोणकोटिकर्णाभ्याम् श्रोणकोटिकर्णेभ्यः
षष्ठीश्रोणकोटिकर्णस्य श्रोणकोटिकर्णयोः श्रोणकोटिकर्णानाम्
सप्तमीश्रोणकोटिकर्णे श्रोणकोटिकर्णयोः श्रोणकोटिकर्णेषु

समास श्रोणकोटिकर्ण

अव्यय ॰श्रोणकोटिकर्णम् ॰श्रोणकोटिकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria