Declension table of ?śroṇa

Deva

NeuterSingularDualPlural
Nominativeśroṇam śroṇe śroṇāni
Vocativeśroṇa śroṇe śroṇāni
Accusativeśroṇam śroṇe śroṇāni
Instrumentalśroṇena śroṇābhyām śroṇaiḥ
Dativeśroṇāya śroṇābhyām śroṇebhyaḥ
Ablativeśroṇāt śroṇābhyām śroṇebhyaḥ
Genitiveśroṇasya śroṇayoḥ śroṇānām
Locativeśroṇe śroṇayoḥ śroṇeṣu

Compound śroṇa -

Adverb -śroṇam -śroṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria