Declension table of ?śroṇa

Deva

MasculineSingularDualPlural
Nominativeśroṇaḥ śroṇau śroṇāḥ
Vocativeśroṇa śroṇau śroṇāḥ
Accusativeśroṇam śroṇau śroṇān
Instrumentalśroṇena śroṇābhyām śroṇaiḥ śroṇebhiḥ
Dativeśroṇāya śroṇābhyām śroṇebhyaḥ
Ablativeśroṇāt śroṇābhyām śroṇebhyaḥ
Genitiveśroṇasya śroṇayoḥ śroṇānām
Locativeśroṇe śroṇayoḥ śroṇeṣu

Compound śroṇa -

Adverb -śroṇam -śroṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria