Declension table of ?śriyāditya

Deva

MasculineSingularDualPlural
Nominativeśriyādityaḥ śriyādityau śriyādityāḥ
Vocativeśriyāditya śriyādityau śriyādityāḥ
Accusativeśriyādityam śriyādityau śriyādityān
Instrumentalśriyādityena śriyādityābhyām śriyādityaiḥ śriyādityebhiḥ
Dativeśriyādityāya śriyādityābhyām śriyādityebhyaḥ
Ablativeśriyādityāt śriyādityābhyām śriyādityebhyaḥ
Genitiveśriyādityasya śriyādityayoḥ śriyādityānām
Locativeśriyāditye śriyādityayoḥ śriyādityeṣu

Compound śriyāditya -

Adverb -śriyādityam -śriyādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria