सुबन्तावली ?श्रियादित्य

Roma

पुमान्एकद्विबहु
प्रथमाश्रियादित्यः श्रियादित्यौ श्रियादित्याः
सम्बोधनम्श्रियादित्य श्रियादित्यौ श्रियादित्याः
द्वितीयाश्रियादित्यम् श्रियादित्यौ श्रियादित्यान्
तृतीयाश्रियादित्येन श्रियादित्याभ्याम् श्रियादित्यैः श्रियादित्येभिः
चतुर्थीश्रियादित्याय श्रियादित्याभ्याम् श्रियादित्येभ्यः
पञ्चमीश्रियादित्यात् श्रियादित्याभ्याम् श्रियादित्येभ्यः
षष्ठीश्रियादित्यस्य श्रियादित्ययोः श्रियादित्यानाम्
सप्तमीश्रियादित्ये श्रियादित्ययोः श्रियादित्येषु

समास श्रियादित्य

अव्यय ॰श्रियादित्यम् ॰श्रियादित्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria