Declension table of ?śrīviṣṇupadī

Deva

FeminineSingularDualPlural
Nominativeśrīviṣṇupadī śrīviṣṇupadyau śrīviṣṇupadyaḥ
Vocativeśrīviṣṇupadi śrīviṣṇupadyau śrīviṣṇupadyaḥ
Accusativeśrīviṣṇupadīm śrīviṣṇupadyau śrīviṣṇupadīḥ
Instrumentalśrīviṣṇupadyā śrīviṣṇupadībhyām śrīviṣṇupadībhiḥ
Dativeśrīviṣṇupadyai śrīviṣṇupadībhyām śrīviṣṇupadībhyaḥ
Ablativeśrīviṣṇupadyāḥ śrīviṣṇupadībhyām śrīviṣṇupadībhyaḥ
Genitiveśrīviṣṇupadyāḥ śrīviṣṇupadyoḥ śrīviṣṇupadīnām
Locativeśrīviṣṇupadyām śrīviṣṇupadyoḥ śrīviṣṇupadīṣu

Compound śrīviṣṇupadi - śrīviṣṇupadī -

Adverb -śrīviṣṇupadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria