सुबन्तावली ?श्रीविष्णुपदी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रीविष्णुपदी श्रीविष्णुपद्यौ श्रीविष्णुपद्यः
सम्बोधनम्श्रीविष्णुपदि श्रीविष्णुपद्यौ श्रीविष्णुपद्यः
द्वितीयाश्रीविष्णुपदीम् श्रीविष्णुपद्यौ श्रीविष्णुपदीः
तृतीयाश्रीविष्णुपद्या श्रीविष्णुपदीभ्याम् श्रीविष्णुपदीभिः
चतुर्थीश्रीविष्णुपद्यै श्रीविष्णुपदीभ्याम् श्रीविष्णुपदीभ्यः
पञ्चमीश्रीविष्णुपद्याः श्रीविष्णुपदीभ्याम् श्रीविष्णुपदीभ्यः
षष्ठीश्रीविष्णुपद्याः श्रीविष्णुपद्योः श्रीविष्णुपदीनाम्
सप्तमीश्रीविष्णुपद्याम् श्रीविष्णुपद्योः श्रीविष्णुपदीषु

समास श्रीविष्णुपदि श्रीविष्णुपदी

अव्यय ॰श्रीविष्णुपदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria