Declension table of ?śrīvatsalakṣman

Deva

MasculineSingularDualPlural
Nominativeśrīvatsalakṣmā śrīvatsalakṣmāṇau śrīvatsalakṣmāṇaḥ
Vocativeśrīvatsalakṣman śrīvatsalakṣmāṇau śrīvatsalakṣmāṇaḥ
Accusativeśrīvatsalakṣmāṇam śrīvatsalakṣmāṇau śrīvatsalakṣmaṇaḥ
Instrumentalśrīvatsalakṣmaṇā śrīvatsalakṣmabhyām śrīvatsalakṣmabhiḥ
Dativeśrīvatsalakṣmaṇe śrīvatsalakṣmabhyām śrīvatsalakṣmabhyaḥ
Ablativeśrīvatsalakṣmaṇaḥ śrīvatsalakṣmabhyām śrīvatsalakṣmabhyaḥ
Genitiveśrīvatsalakṣmaṇaḥ śrīvatsalakṣmaṇoḥ śrīvatsalakṣmaṇām
Locativeśrīvatsalakṣmaṇi śrīvatsalakṣmaṇoḥ śrīvatsalakṣmasu

Compound śrīvatsalakṣma -

Adverb -śrīvatsalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria