सुबन्तावली ?श्रीवत्सलक्ष्मन्

Roma

पुमान्एकद्विबहु
प्रथमाश्रीवत्सलक्ष्मा श्रीवत्सलक्ष्माणौ श्रीवत्सलक्ष्माणः
सम्बोधनम्श्रीवत्सलक्ष्मन् श्रीवत्सलक्ष्माणौ श्रीवत्सलक्ष्माणः
द्वितीयाश्रीवत्सलक्ष्माणम् श्रीवत्सलक्ष्माणौ श्रीवत्सलक्ष्मणः
तृतीयाश्रीवत्सलक्ष्मणा श्रीवत्सलक्ष्मभ्याम् श्रीवत्सलक्ष्मभिः
चतुर्थीश्रीवत्सलक्ष्मणे श्रीवत्सलक्ष्मभ्याम् श्रीवत्सलक्ष्मभ्यः
पञ्चमीश्रीवत्सलक्ष्मणः श्रीवत्सलक्ष्मभ्याम् श्रीवत्सलक्ष्मभ्यः
षष्ठीश्रीवत्सलक्ष्मणः श्रीवत्सलक्ष्मणोः श्रीवत्सलक्ष्मणाम्
सप्तमीश्रीवत्सलक्ष्मणि श्रीवत्सलक्ष्मणोः श्रीवत्सलक्ष्मसु

समास श्रीवत्सलक्ष्म

अव्यय ॰श्रीवत्सलक्ष्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria