Declension table of ?śrīvatsāṅka

Deva

MasculineSingularDualPlural
Nominativeśrīvatsāṅkaḥ śrīvatsāṅkau śrīvatsāṅkāḥ
Vocativeśrīvatsāṅka śrīvatsāṅkau śrīvatsāṅkāḥ
Accusativeśrīvatsāṅkam śrīvatsāṅkau śrīvatsāṅkān
Instrumentalśrīvatsāṅkena śrīvatsāṅkābhyām śrīvatsāṅkaiḥ śrīvatsāṅkebhiḥ
Dativeśrīvatsāṅkāya śrīvatsāṅkābhyām śrīvatsāṅkebhyaḥ
Ablativeśrīvatsāṅkāt śrīvatsāṅkābhyām śrīvatsāṅkebhyaḥ
Genitiveśrīvatsāṅkasya śrīvatsāṅkayoḥ śrīvatsāṅkānām
Locativeśrīvatsāṅke śrīvatsāṅkayoḥ śrīvatsāṅkeṣu

Compound śrīvatsāṅka -

Adverb -śrīvatsāṅkam -śrīvatsāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria