सुबन्तावली ?श्रीवत्साङ्क

Roma

पुमान्एकद्विबहु
प्रथमाश्रीवत्साङ्कः श्रीवत्साङ्कौ श्रीवत्साङ्काः
सम्बोधनम्श्रीवत्साङ्क श्रीवत्साङ्कौ श्रीवत्साङ्काः
द्वितीयाश्रीवत्साङ्कम् श्रीवत्साङ्कौ श्रीवत्साङ्कान्
तृतीयाश्रीवत्साङ्केन श्रीवत्साङ्काभ्याम् श्रीवत्साङ्कैः श्रीवत्साङ्केभिः
चतुर्थीश्रीवत्साङ्काय श्रीवत्साङ्काभ्याम् श्रीवत्साङ्केभ्यः
पञ्चमीश्रीवत्साङ्कात् श्रीवत्साङ्काभ्याम् श्रीवत्साङ्केभ्यः
षष्ठीश्रीवत्साङ्कस्य श्रीवत्साङ्कयोः श्रीवत्साङ्कानाम्
सप्तमीश्रीवत्साङ्के श्रीवत्साङ्कयोः श्रीवत्साङ्केषु

समास श्रीवत्साङ्क

अव्यय ॰श्रीवत्साङ्कम् ॰श्रीवत्साङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria