Declension table of ?śrīvarabodhibhagavat

Deva

MasculineSingularDualPlural
Nominativeśrīvarabodhibhagavān śrīvarabodhibhagavantau śrīvarabodhibhagavantaḥ
Vocativeśrīvarabodhibhagavan śrīvarabodhibhagavantau śrīvarabodhibhagavantaḥ
Accusativeśrīvarabodhibhagavantam śrīvarabodhibhagavantau śrīvarabodhibhagavataḥ
Instrumentalśrīvarabodhibhagavatā śrīvarabodhibhagavadbhyām śrīvarabodhibhagavadbhiḥ
Dativeśrīvarabodhibhagavate śrīvarabodhibhagavadbhyām śrīvarabodhibhagavadbhyaḥ
Ablativeśrīvarabodhibhagavataḥ śrīvarabodhibhagavadbhyām śrīvarabodhibhagavadbhyaḥ
Genitiveśrīvarabodhibhagavataḥ śrīvarabodhibhagavatoḥ śrīvarabodhibhagavatām
Locativeśrīvarabodhibhagavati śrīvarabodhibhagavatoḥ śrīvarabodhibhagavatsu

Compound śrīvarabodhibhagavat -

Adverb -śrīvarabodhibhagavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria