सुबन्तावली ?श्रीवरबोधिभगवत्

Roma

पुमान्एकद्विबहु
प्रथमाश्रीवरबोधिभगवान् श्रीवरबोधिभगवन्तौ श्रीवरबोधिभगवन्तः
सम्बोधनम्श्रीवरबोधिभगवन् श्रीवरबोधिभगवन्तौ श्रीवरबोधिभगवन्तः
द्वितीयाश्रीवरबोधिभगवन्तम् श्रीवरबोधिभगवन्तौ श्रीवरबोधिभगवतः
तृतीयाश्रीवरबोधिभगवता श्रीवरबोधिभगवद्भ्याम् श्रीवरबोधिभगवद्भिः
चतुर्थीश्रीवरबोधिभगवते श्रीवरबोधिभगवद्भ्याम् श्रीवरबोधिभगवद्भ्यः
पञ्चमीश्रीवरबोधिभगवतः श्रीवरबोधिभगवद्भ्याम् श्रीवरबोधिभगवद्भ्यः
षष्ठीश्रीवरबोधिभगवतः श्रीवरबोधिभगवतोः श्रीवरबोधिभगवताम्
सप्तमीश्रीवरबोधिभगवति श्रीवरबोधिभगवतोः श्रीवरबोधिभगवत्सु

समास श्रीवरबोधिभगवत्

अव्यय ॰श्रीवरबोधिभगवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria