Declension table of śrīvaiṣṇava

Deva

MasculineSingularDualPlural
Nominativeśrīvaiṣṇavaḥ śrīvaiṣṇavau śrīvaiṣṇavāḥ
Vocativeśrīvaiṣṇava śrīvaiṣṇavau śrīvaiṣṇavāḥ
Accusativeśrīvaiṣṇavam śrīvaiṣṇavau śrīvaiṣṇavān
Instrumentalśrīvaiṣṇavena śrīvaiṣṇavābhyām śrīvaiṣṇavaiḥ śrīvaiṣṇavebhiḥ
Dativeśrīvaiṣṇavāya śrīvaiṣṇavābhyām śrīvaiṣṇavebhyaḥ
Ablativeśrīvaiṣṇavāt śrīvaiṣṇavābhyām śrīvaiṣṇavebhyaḥ
Genitiveśrīvaiṣṇavasya śrīvaiṣṇavayoḥ śrīvaiṣṇavānām
Locativeśrīvaiṣṇave śrīvaiṣṇavayoḥ śrīvaiṣṇaveṣu

Compound śrīvaiṣṇava -

Adverb -śrīvaiṣṇavam -śrīvaiṣṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria