Declension table of ?śrīvṛkṣakanavamīvrata

Deva

NeuterSingularDualPlural
Nominativeśrīvṛkṣakanavamīvratam śrīvṛkṣakanavamīvrate śrīvṛkṣakanavamīvratāni
Vocativeśrīvṛkṣakanavamīvrata śrīvṛkṣakanavamīvrate śrīvṛkṣakanavamīvratāni
Accusativeśrīvṛkṣakanavamīvratam śrīvṛkṣakanavamīvrate śrīvṛkṣakanavamīvratāni
Instrumentalśrīvṛkṣakanavamīvratena śrīvṛkṣakanavamīvratābhyām śrīvṛkṣakanavamīvrataiḥ
Dativeśrīvṛkṣakanavamīvratāya śrīvṛkṣakanavamīvratābhyām śrīvṛkṣakanavamīvratebhyaḥ
Ablativeśrīvṛkṣakanavamīvratāt śrīvṛkṣakanavamīvratābhyām śrīvṛkṣakanavamīvratebhyaḥ
Genitiveśrīvṛkṣakanavamīvratasya śrīvṛkṣakanavamīvratayoḥ śrīvṛkṣakanavamīvratānām
Locativeśrīvṛkṣakanavamīvrate śrīvṛkṣakanavamīvratayoḥ śrīvṛkṣakanavamīvrateṣu

Compound śrīvṛkṣakanavamīvrata -

Adverb -śrīvṛkṣakanavamīvratam -śrīvṛkṣakanavamīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria