सुबन्तावली ?श्रीवृक्षकनवमीव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीवृक्षकनवमीव्रतम् श्रीवृक्षकनवमीव्रते श्रीवृक्षकनवमीव्रतानि
सम्बोधनम्श्रीवृक्षकनवमीव्रत श्रीवृक्षकनवमीव्रते श्रीवृक्षकनवमीव्रतानि
द्वितीयाश्रीवृक्षकनवमीव्रतम् श्रीवृक्षकनवमीव्रते श्रीवृक्षकनवमीव्रतानि
तृतीयाश्रीवृक्षकनवमीव्रतेन श्रीवृक्षकनवमीव्रताभ्याम् श्रीवृक्षकनवमीव्रतैः
चतुर्थीश्रीवृक्षकनवमीव्रताय श्रीवृक्षकनवमीव्रताभ्याम् श्रीवृक्षकनवमीव्रतेभ्यः
पञ्चमीश्रीवृक्षकनवमीव्रतात् श्रीवृक्षकनवमीव्रताभ्याम् श्रीवृक्षकनवमीव्रतेभ्यः
षष्ठीश्रीवृक्षकनवमीव्रतस्य श्रीवृक्षकनवमीव्रतयोः श्रीवृक्षकनवमीव्रतानाम्
सप्तमीश्रीवृक्षकनवमीव्रते श्रीवृक्षकनवमीव्रतयोः श्रीवृक्षकनवमीव्रतेषु

समास श्रीवृक्षकनवमीव्रत

अव्यय ॰श्रीवृक्षकनवमीव्रतम् ॰श्रीवृक्षकनवमीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria