Declension table of ?śrīsūktavidhi

Deva

MasculineSingularDualPlural
Nominativeśrīsūktavidhiḥ śrīsūktavidhī śrīsūktavidhayaḥ
Vocativeśrīsūktavidhe śrīsūktavidhī śrīsūktavidhayaḥ
Accusativeśrīsūktavidhim śrīsūktavidhī śrīsūktavidhīn
Instrumentalśrīsūktavidhinā śrīsūktavidhibhyām śrīsūktavidhibhiḥ
Dativeśrīsūktavidhaye śrīsūktavidhibhyām śrīsūktavidhibhyaḥ
Ablativeśrīsūktavidheḥ śrīsūktavidhibhyām śrīsūktavidhibhyaḥ
Genitiveśrīsūktavidheḥ śrīsūktavidhyoḥ śrīsūktavidhīnām
Locativeśrīsūktavidhau śrīsūktavidhyoḥ śrīsūktavidhiṣu

Compound śrīsūktavidhi -

Adverb -śrīsūktavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria