सुबन्तावली ?श्रीसूक्तविधि

Roma

पुमान्एकद्विबहु
प्रथमाश्रीसूक्तविधिः श्रीसूक्तविधी श्रीसूक्तविधयः
सम्बोधनम्श्रीसूक्तविधे श्रीसूक्तविधी श्रीसूक्तविधयः
द्वितीयाश्रीसूक्तविधिम् श्रीसूक्तविधी श्रीसूक्तविधीन्
तृतीयाश्रीसूक्तविधिना श्रीसूक्तविधिभ्याम् श्रीसूक्तविधिभिः
चतुर्थीश्रीसूक्तविधये श्रीसूक्तविधिभ्याम् श्रीसूक्तविधिभ्यः
पञ्चमीश्रीसूक्तविधेः श्रीसूक्तविधिभ्याम् श्रीसूक्तविधिभ्यः
षष्ठीश्रीसूक्तविधेः श्रीसूक्तविध्योः श्रीसूक्तविधीनाम्
सप्तमीश्रीसूक्तविधौ श्रीसूक्तविध्योः श्रीसूक्तविधिषु

समास श्रीसूक्तविधि

अव्यय ॰श्रीसूक्तविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria