Declension table of ?śrīrudrahṛdayopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśrīrudrahṛdayopaniṣat śrīrudrahṛdayopaniṣadau śrīrudrahṛdayopaniṣadaḥ
Vocativeśrīrudrahṛdayopaniṣat śrīrudrahṛdayopaniṣadau śrīrudrahṛdayopaniṣadaḥ
Accusativeśrīrudrahṛdayopaniṣadam śrīrudrahṛdayopaniṣadau śrīrudrahṛdayopaniṣadaḥ
Instrumentalśrīrudrahṛdayopaniṣadā śrīrudrahṛdayopaniṣadbhyām śrīrudrahṛdayopaniṣadbhiḥ
Dativeśrīrudrahṛdayopaniṣade śrīrudrahṛdayopaniṣadbhyām śrīrudrahṛdayopaniṣadbhyaḥ
Ablativeśrīrudrahṛdayopaniṣadaḥ śrīrudrahṛdayopaniṣadbhyām śrīrudrahṛdayopaniṣadbhyaḥ
Genitiveśrīrudrahṛdayopaniṣadaḥ śrīrudrahṛdayopaniṣadoḥ śrīrudrahṛdayopaniṣadām
Locativeśrīrudrahṛdayopaniṣadi śrīrudrahṛdayopaniṣadoḥ śrīrudrahṛdayopaniṣatsu

Compound śrīrudrahṛdayopaniṣat -

Adverb -śrīrudrahṛdayopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria