सुबन्तावली ?श्रीरुद्रहृदयोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाश्रीरुद्रहृदयोपनिषत् श्रीरुद्रहृदयोपनिषदौ श्रीरुद्रहृदयोपनिषदः
सम्बोधनम्श्रीरुद्रहृदयोपनिषत् श्रीरुद्रहृदयोपनिषदौ श्रीरुद्रहृदयोपनिषदः
द्वितीयाश्रीरुद्रहृदयोपनिषदम् श्रीरुद्रहृदयोपनिषदौ श्रीरुद्रहृदयोपनिषदः
तृतीयाश्रीरुद्रहृदयोपनिषदा श्रीरुद्रहृदयोपनिषद्भ्याम् श्रीरुद्रहृदयोपनिषद्भिः
चतुर्थीश्रीरुद्रहृदयोपनिषदे श्रीरुद्रहृदयोपनिषद्भ्याम् श्रीरुद्रहृदयोपनिषद्भ्यः
पञ्चमीश्रीरुद्रहृदयोपनिषदः श्रीरुद्रहृदयोपनिषद्भ्याम् श्रीरुद्रहृदयोपनिषद्भ्यः
षष्ठीश्रीरुद्रहृदयोपनिषदः श्रीरुद्रहृदयोपनिषदोः श्रीरुद्रहृदयोपनिषदाम्
सप्तमीश्रीरुद्रहृदयोपनिषदि श्रीरुद्रहृदयोपनिषदोः श्रीरुद्रहृदयोपनिषत्सु

समास श्रीरुद्रहृदयोपनिषत्

अव्यय ॰श्रीरुद्रहृदयोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria