Declension table of ?śrīraṅgeśvarī

Deva

FeminineSingularDualPlural
Nominativeśrīraṅgeśvarī śrīraṅgeśvaryau śrīraṅgeśvaryaḥ
Vocativeśrīraṅgeśvari śrīraṅgeśvaryau śrīraṅgeśvaryaḥ
Accusativeśrīraṅgeśvarīm śrīraṅgeśvaryau śrīraṅgeśvarīḥ
Instrumentalśrīraṅgeśvaryā śrīraṅgeśvarībhyām śrīraṅgeśvarībhiḥ
Dativeśrīraṅgeśvaryai śrīraṅgeśvarībhyām śrīraṅgeśvarībhyaḥ
Ablativeśrīraṅgeśvaryāḥ śrīraṅgeśvarībhyām śrīraṅgeśvarībhyaḥ
Genitiveśrīraṅgeśvaryāḥ śrīraṅgeśvaryoḥ śrīraṅgeśvarīṇām
Locativeśrīraṅgeśvaryām śrīraṅgeśvaryoḥ śrīraṅgeśvarīṣu

Compound śrīraṅgeśvari - śrīraṅgeśvarī -

Adverb -śrīraṅgeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria