सुबन्तावली ?श्रीरङ्गेश्वरी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रीरङ्गेश्वरी श्रीरङ्गेश्वर्यौ श्रीरङ्गेश्वर्यः
सम्बोधनम्श्रीरङ्गेश्वरि श्रीरङ्गेश्वर्यौ श्रीरङ्गेश्वर्यः
द्वितीयाश्रीरङ्गेश्वरीम् श्रीरङ्गेश्वर्यौ श्रीरङ्गेश्वरीः
तृतीयाश्रीरङ्गेश्वर्या श्रीरङ्गेश्वरीभ्याम् श्रीरङ्गेश्वरीभिः
चतुर्थीश्रीरङ्गेश्वर्यै श्रीरङ्गेश्वरीभ्याम् श्रीरङ्गेश्वरीभ्यः
पञ्चमीश्रीरङ्गेश्वर्याः श्रीरङ्गेश्वरीभ्याम् श्रीरङ्गेश्वरीभ्यः
षष्ठीश्रीरङ्गेश्वर्याः श्रीरङ्गेश्वर्योः श्रीरङ्गेश्वरीणाम्
सप्तमीश्रीरङ्गेश्वर्याम् श्रीरङ्गेश्वर्योः श्रीरङ्गेश्वरीषु

समास श्रीरङ्गेश्वरि श्रीरङ्गेश्वरी

अव्यय ॰श्रीरङ्गेश्वरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria