Declension table of śrīraṅgagadya

Deva

NeuterSingularDualPlural
Nominativeśrīraṅgagadyam śrīraṅgagadye śrīraṅgagadyāni
Vocativeśrīraṅgagadya śrīraṅgagadye śrīraṅgagadyāni
Accusativeśrīraṅgagadyam śrīraṅgagadye śrīraṅgagadyāni
Instrumentalśrīraṅgagadyena śrīraṅgagadyābhyām śrīraṅgagadyaiḥ
Dativeśrīraṅgagadyāya śrīraṅgagadyābhyām śrīraṅgagadyebhyaḥ
Ablativeśrīraṅgagadyāt śrīraṅgagadyābhyām śrīraṅgagadyebhyaḥ
Genitiveśrīraṅgagadyasya śrīraṅgagadyayoḥ śrīraṅgagadyānām
Locativeśrīraṅgagadye śrīraṅgagadyayoḥ śrīraṅgagadyeṣu

Compound śrīraṅgagadya -

Adverb -śrīraṅgagadyam -śrīraṅgagadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria