Declension table of ?śrīraṅgadevadevālayapradakṣiṇa

Deva

NeuterSingularDualPlural
Nominativeśrīraṅgadevadevālayapradakṣiṇam śrīraṅgadevadevālayapradakṣiṇe śrīraṅgadevadevālayapradakṣiṇāni
Vocativeśrīraṅgadevadevālayapradakṣiṇa śrīraṅgadevadevālayapradakṣiṇe śrīraṅgadevadevālayapradakṣiṇāni
Accusativeśrīraṅgadevadevālayapradakṣiṇam śrīraṅgadevadevālayapradakṣiṇe śrīraṅgadevadevālayapradakṣiṇāni
Instrumentalśrīraṅgadevadevālayapradakṣiṇena śrīraṅgadevadevālayapradakṣiṇābhyām śrīraṅgadevadevālayapradakṣiṇaiḥ
Dativeśrīraṅgadevadevālayapradakṣiṇāya śrīraṅgadevadevālayapradakṣiṇābhyām śrīraṅgadevadevālayapradakṣiṇebhyaḥ
Ablativeśrīraṅgadevadevālayapradakṣiṇāt śrīraṅgadevadevālayapradakṣiṇābhyām śrīraṅgadevadevālayapradakṣiṇebhyaḥ
Genitiveśrīraṅgadevadevālayapradakṣiṇasya śrīraṅgadevadevālayapradakṣiṇayoḥ śrīraṅgadevadevālayapradakṣiṇānām
Locativeśrīraṅgadevadevālayapradakṣiṇe śrīraṅgadevadevālayapradakṣiṇayoḥ śrīraṅgadevadevālayapradakṣiṇeṣu

Compound śrīraṅgadevadevālayapradakṣiṇa -

Adverb -śrīraṅgadevadevālayapradakṣiṇam -śrīraṅgadevadevālayapradakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria