सुबन्तावली ?श्रीरङ्गदेवदेवालयप्रदक्षिण

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीरङ्गदेवदेवालयप्रदक्षिणम् श्रीरङ्गदेवदेवालयप्रदक्षिणे श्रीरङ्गदेवदेवालयप्रदक्षिणानि
सम्बोधनम्श्रीरङ्गदेवदेवालयप्रदक्षिण श्रीरङ्गदेवदेवालयप्रदक्षिणे श्रीरङ्गदेवदेवालयप्रदक्षिणानि
द्वितीयाश्रीरङ्गदेवदेवालयप्रदक्षिणम् श्रीरङ्गदेवदेवालयप्रदक्षिणे श्रीरङ्गदेवदेवालयप्रदक्षिणानि
तृतीयाश्रीरङ्गदेवदेवालयप्रदक्षिणेन श्रीरङ्गदेवदेवालयप्रदक्षिणाभ्याम् श्रीरङ्गदेवदेवालयप्रदक्षिणैः
चतुर्थीश्रीरङ्गदेवदेवालयप्रदक्षिणाय श्रीरङ्गदेवदेवालयप्रदक्षिणाभ्याम् श्रीरङ्गदेवदेवालयप्रदक्षिणेभ्यः
पञ्चमीश्रीरङ्गदेवदेवालयप्रदक्षिणात् श्रीरङ्गदेवदेवालयप्रदक्षिणाभ्याम् श्रीरङ्गदेवदेवालयप्रदक्षिणेभ्यः
षष्ठीश्रीरङ्गदेवदेवालयप्रदक्षिणस्य श्रीरङ्गदेवदेवालयप्रदक्षिणयोः श्रीरङ्गदेवदेवालयप्रदक्षिणानाम्
सप्तमीश्रीरङ्गदेवदेवालयप्रदक्षिणे श्रीरङ्गदेवदेवालयप्रदक्षिणयोः श्रीरङ्गदेवदेवालयप्रदक्षिणेषु

समास श्रीरङ्गदेवदेवालयप्रदक्षिण

अव्यय ॰श्रीरङ्गदेवदेवालयप्रदक्षिणम् ॰श्रीरङ्गदेवदेवालयप्रदक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria