Declension table of śrīrāmodanta

Deva

MasculineSingularDualPlural
Nominativeśrīrāmodantaḥ śrīrāmodantau śrīrāmodantāḥ
Vocativeśrīrāmodanta śrīrāmodantau śrīrāmodantāḥ
Accusativeśrīrāmodantam śrīrāmodantau śrīrāmodantān
Instrumentalśrīrāmodantena śrīrāmodantābhyām śrīrāmodantaiḥ śrīrāmodantebhiḥ
Dativeśrīrāmodantāya śrīrāmodantābhyām śrīrāmodantebhyaḥ
Ablativeśrīrāmodantāt śrīrāmodantābhyām śrīrāmodantebhyaḥ
Genitiveśrīrāmodantasya śrīrāmodantayoḥ śrīrāmodantānām
Locativeśrīrāmodante śrīrāmodantayoḥ śrīrāmodanteṣu

Compound śrīrāmodanta -

Adverb -śrīrāmodantam -śrīrāmodantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria