Declension table of ?śrīnivāsatīrtha

Deva

MasculineSingularDualPlural
Nominativeśrīnivāsatīrthaḥ śrīnivāsatīrthau śrīnivāsatīrthāḥ
Vocativeśrīnivāsatīrtha śrīnivāsatīrthau śrīnivāsatīrthāḥ
Accusativeśrīnivāsatīrtham śrīnivāsatīrthau śrīnivāsatīrthān
Instrumentalśrīnivāsatīrthena śrīnivāsatīrthābhyām śrīnivāsatīrthaiḥ śrīnivāsatīrthebhiḥ
Dativeśrīnivāsatīrthāya śrīnivāsatīrthābhyām śrīnivāsatīrthebhyaḥ
Ablativeśrīnivāsatīrthāt śrīnivāsatīrthābhyām śrīnivāsatīrthebhyaḥ
Genitiveśrīnivāsatīrthasya śrīnivāsatīrthayoḥ śrīnivāsatīrthānām
Locativeśrīnivāsatīrthe śrīnivāsatīrthayoḥ śrīnivāsatīrtheṣu

Compound śrīnivāsatīrtha -

Adverb -śrīnivāsatīrtham -śrīnivāsatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria