सुबन्तावली ?श्रीनिवासतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमाश्रीनिवासतीर्थः श्रीनिवासतीर्थौ श्रीनिवासतीर्थाः
सम्बोधनम्श्रीनिवासतीर्थ श्रीनिवासतीर्थौ श्रीनिवासतीर्थाः
द्वितीयाश्रीनिवासतीर्थम् श्रीनिवासतीर्थौ श्रीनिवासतीर्थान्
तृतीयाश्रीनिवासतीर्थेन श्रीनिवासतीर्थाभ्याम् श्रीनिवासतीर्थैः श्रीनिवासतीर्थेभिः
चतुर्थीश्रीनिवासतीर्थाय श्रीनिवासतीर्थाभ्याम् श्रीनिवासतीर्थेभ्यः
पञ्चमीश्रीनिवासतीर्थात् श्रीनिवासतीर्थाभ्याम् श्रीनिवासतीर्थेभ्यः
षष्ठीश्रीनिवासतीर्थस्य श्रीनिवासतीर्थयोः श्रीनिवासतीर्थानाम्
सप्तमीश्रीनिवासतीर्थे श्रीनिवासतीर्थयोः श्रीनिवासतीर्थेषु

समास श्रीनिवासतीर्थ

अव्यय ॰श्रीनिवासतीर्थम् ॰श्रीनिवासतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria