Declension table of ?śrīnivāsarāghava

Deva

MasculineSingularDualPlural
Nominativeśrīnivāsarāghavaḥ śrīnivāsarāghavau śrīnivāsarāghavāḥ
Vocativeśrīnivāsarāghava śrīnivāsarāghavau śrīnivāsarāghavāḥ
Accusativeśrīnivāsarāghavam śrīnivāsarāghavau śrīnivāsarāghavān
Instrumentalśrīnivāsarāghaveṇa śrīnivāsarāghavābhyām śrīnivāsarāghavaiḥ śrīnivāsarāghavebhiḥ
Dativeśrīnivāsarāghavāya śrīnivāsarāghavābhyām śrīnivāsarāghavebhyaḥ
Ablativeśrīnivāsarāghavāt śrīnivāsarāghavābhyām śrīnivāsarāghavebhyaḥ
Genitiveśrīnivāsarāghavasya śrīnivāsarāghavayoḥ śrīnivāsarāghavāṇām
Locativeśrīnivāsarāghave śrīnivāsarāghavayoḥ śrīnivāsarāghaveṣu

Compound śrīnivāsarāghava -

Adverb -śrīnivāsarāghavam -śrīnivāsarāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria