सुबन्तावली ?श्रीनिवासराघव

Roma

पुमान्एकद्विबहु
प्रथमाश्रीनिवासराघवः श्रीनिवासराघवौ श्रीनिवासराघवाः
सम्बोधनम्श्रीनिवासराघव श्रीनिवासराघवौ श्रीनिवासराघवाः
द्वितीयाश्रीनिवासराघवम् श्रीनिवासराघवौ श्रीनिवासराघवान्
तृतीयाश्रीनिवासराघवेण श्रीनिवासराघवाभ्याम् श्रीनिवासराघवैः श्रीनिवासराघवेभिः
चतुर्थीश्रीनिवासराघवाय श्रीनिवासराघवाभ्याम् श्रीनिवासराघवेभ्यः
पञ्चमीश्रीनिवासराघवात् श्रीनिवासराघवाभ्याम् श्रीनिवासराघवेभ्यः
षष्ठीश्रीनिवासराघवस्य श्रीनिवासराघवयोः श्रीनिवासराघवाणाम्
सप्तमीश्रीनिवासराघवे श्रीनिवासराघवयोः श्रीनिवासराघवेषु

समास श्रीनिवासराघव

अव्यय ॰श्रीनिवासराघवम् ॰श्रीनिवासराघवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria