Declension table of ?śrīnivāsamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśrīnivāsamāhātmyam śrīnivāsamāhātmye śrīnivāsamāhātmyāni
Vocativeśrīnivāsamāhātmya śrīnivāsamāhātmye śrīnivāsamāhātmyāni
Accusativeśrīnivāsamāhātmyam śrīnivāsamāhātmye śrīnivāsamāhātmyāni
Instrumentalśrīnivāsamāhātmyena śrīnivāsamāhātmyābhyām śrīnivāsamāhātmyaiḥ
Dativeśrīnivāsamāhātmyāya śrīnivāsamāhātmyābhyām śrīnivāsamāhātmyebhyaḥ
Ablativeśrīnivāsamāhātmyāt śrīnivāsamāhātmyābhyām śrīnivāsamāhātmyebhyaḥ
Genitiveśrīnivāsamāhātmyasya śrīnivāsamāhātmyayoḥ śrīnivāsamāhātmyānām
Locativeśrīnivāsamāhātmye śrīnivāsamāhātmyayoḥ śrīnivāsamāhātmyeṣu

Compound śrīnivāsamāhātmya -

Adverb -śrīnivāsamāhātmyam -śrīnivāsamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria