सुबन्तावली ?श्रीनिवासमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीनिवासमाहात्म्यम् श्रीनिवासमाहात्म्ये श्रीनिवासमाहात्म्यानि
सम्बोधनम्श्रीनिवासमाहात्म्य श्रीनिवासमाहात्म्ये श्रीनिवासमाहात्म्यानि
द्वितीयाश्रीनिवासमाहात्म्यम् श्रीनिवासमाहात्म्ये श्रीनिवासमाहात्म्यानि
तृतीयाश्रीनिवासमाहात्म्येन श्रीनिवासमाहात्म्याभ्याम् श्रीनिवासमाहात्म्यैः
चतुर्थीश्रीनिवासमाहात्म्याय श्रीनिवासमाहात्म्याभ्याम् श्रीनिवासमाहात्म्येभ्यः
पञ्चमीश्रीनिवासमाहात्म्यात् श्रीनिवासमाहात्म्याभ्याम् श्रीनिवासमाहात्म्येभ्यः
षष्ठीश्रीनिवासमाहात्म्यस्य श्रीनिवासमाहात्म्ययोः श्रीनिवासमाहात्म्यानाम्
सप्तमीश्रीनिवासमाहात्म्ये श्रीनिवासमाहात्म्ययोः श्रीनिवासमाहात्म्येषु

समास श्रीनिवासमाहात्म्य

अव्यय ॰श्रीनिवासमाहात्म्यम् ॰श्रीनिवासमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria