Declension table of śrīnātha

Deva

MasculineSingularDualPlural
Nominativeśrīnāthaḥ śrīnāthau śrīnāthāḥ
Vocativeśrīnātha śrīnāthau śrīnāthāḥ
Accusativeśrīnātham śrīnāthau śrīnāthān
Instrumentalśrīnāthena śrīnāthābhyām śrīnāthaiḥ śrīnāthebhiḥ
Dativeśrīnāthāya śrīnāthābhyām śrīnāthebhyaḥ
Ablativeśrīnāthāt śrīnāthābhyām śrīnāthebhyaḥ
Genitiveśrīnāthasya śrīnāthayoḥ śrīnāthānām
Locativeśrīnāthe śrīnāthayoḥ śrīnātheṣu

Compound śrīnātha -

Adverb -śrīnātham -śrīnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria