Declension table of śrīmukha

Deva

MasculineSingularDualPlural
Nominativeśrīmukhaḥ śrīmukhau śrīmukhāḥ
Vocativeśrīmukha śrīmukhau śrīmukhāḥ
Accusativeśrīmukham śrīmukhau śrīmukhān
Instrumentalśrīmukheṇa śrīmukhābhyām śrīmukhaiḥ śrīmukhebhiḥ
Dativeśrīmukhāya śrīmukhābhyām śrīmukhebhyaḥ
Ablativeśrīmukhāt śrīmukhābhyām śrīmukhebhyaḥ
Genitiveśrīmukhasya śrīmukhayoḥ śrīmukhāṇām
Locativeśrīmukhe śrīmukhayoḥ śrīmukheṣu

Compound śrīmukha -

Adverb -śrīmukham -śrīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria