Declension table of ?śrīlaśrīvopadevaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrīlaśrīvopadevaḥ | śrīlaśrīvopadevau | śrīlaśrīvopadevāḥ |
Vocative | śrīlaśrīvopadeva | śrīlaśrīvopadevau | śrīlaśrīvopadevāḥ |
Accusative | śrīlaśrīvopadevam | śrīlaśrīvopadevau | śrīlaśrīvopadevān |
Instrumental | śrīlaśrīvopadevena | śrīlaśrīvopadevābhyām | śrīlaśrīvopadevaiḥ śrīlaśrīvopadevebhiḥ |
Dative | śrīlaśrīvopadevāya | śrīlaśrīvopadevābhyām | śrīlaśrīvopadevebhyaḥ |
Ablative | śrīlaśrīvopadevāt | śrīlaśrīvopadevābhyām | śrīlaśrīvopadevebhyaḥ |
Genitive | śrīlaśrīvopadevasya | śrīlaśrīvopadevayoḥ | śrīlaśrīvopadevānām |
Locative | śrīlaśrīvopadeve | śrīlaśrīvopadevayoḥ | śrīlaśrīvopadeveṣu |