सुबन्तावली ?श्रीलश्रीवोपदेव

Roma

पुमान्एकद्विबहु
प्रथमाश्रीलश्रीवोपदेवः श्रीलश्रीवोपदेवौ श्रीलश्रीवोपदेवाः
सम्बोधनम्श्रीलश्रीवोपदेव श्रीलश्रीवोपदेवौ श्रीलश्रीवोपदेवाः
द्वितीयाश्रीलश्रीवोपदेवम् श्रीलश्रीवोपदेवौ श्रीलश्रीवोपदेवान्
तृतीयाश्रीलश्रीवोपदेवेन श्रीलश्रीवोपदेवाभ्याम् श्रीलश्रीवोपदेवैः श्रीलश्रीवोपदेवेभिः
चतुर्थीश्रीलश्रीवोपदेवाय श्रीलश्रीवोपदेवाभ्याम् श्रीलश्रीवोपदेवेभ्यः
पञ्चमीश्रीलश्रीवोपदेवात् श्रीलश्रीवोपदेवाभ्याम् श्रीलश्रीवोपदेवेभ्यः
षष्ठीश्रीलश्रीवोपदेवस्य श्रीलश्रीवोपदेवयोः श्रीलश्रीवोपदेवानाम्
सप्तमीश्रीलश्रीवोपदेवे श्रीलश्रीवोपदेवयोः श्रीलश्रीवोपदेवेषु

समास श्रीलश्रीवोपदेव

अव्यय ॰श्रीलश्रीवोपदेवम् ॰श्रीलश्रीवोपदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria