Declension table of ?śrīkhaṇḍadāsa

Deva

MasculineSingularDualPlural
Nominativeśrīkhaṇḍadāsaḥ śrīkhaṇḍadāsau śrīkhaṇḍadāsāḥ
Vocativeśrīkhaṇḍadāsa śrīkhaṇḍadāsau śrīkhaṇḍadāsāḥ
Accusativeśrīkhaṇḍadāsam śrīkhaṇḍadāsau śrīkhaṇḍadāsān
Instrumentalśrīkhaṇḍadāsena śrīkhaṇḍadāsābhyām śrīkhaṇḍadāsaiḥ śrīkhaṇḍadāsebhiḥ
Dativeśrīkhaṇḍadāsāya śrīkhaṇḍadāsābhyām śrīkhaṇḍadāsebhyaḥ
Ablativeśrīkhaṇḍadāsāt śrīkhaṇḍadāsābhyām śrīkhaṇḍadāsebhyaḥ
Genitiveśrīkhaṇḍadāsasya śrīkhaṇḍadāsayoḥ śrīkhaṇḍadāsānām
Locativeśrīkhaṇḍadāse śrīkhaṇḍadāsayoḥ śrīkhaṇḍadāseṣu

Compound śrīkhaṇḍadāsa -

Adverb -śrīkhaṇḍadāsam -śrīkhaṇḍadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria