सुबन्तावली ?श्रीखण्डदास

Roma

पुमान्एकद्विबहु
प्रथमाश्रीखण्डदासः श्रीखण्डदासौ श्रीखण्डदासाः
सम्बोधनम्श्रीखण्डदास श्रीखण्डदासौ श्रीखण्डदासाः
द्वितीयाश्रीखण्डदासम् श्रीखण्डदासौ श्रीखण्डदासान्
तृतीयाश्रीखण्डदासेन श्रीखण्डदासाभ्याम् श्रीखण्डदासैः श्रीखण्डदासेभिः
चतुर्थीश्रीखण्डदासाय श्रीखण्डदासाभ्याम् श्रीखण्डदासेभ्यः
पञ्चमीश्रीखण्डदासात् श्रीखण्डदासाभ्याम् श्रीखण्डदासेभ्यः
षष्ठीश्रीखण्डदासस्य श्रीखण्डदासयोः श्रीखण्डदासानाम्
सप्तमीश्रीखण्डदासे श्रीखण्डदासयोः श्रीखण्डदासेषु

समास श्रीखण्डदास

अव्यय ॰श्रीखण्डदासम् ॰श्रीखण्डदासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria