Declension table of ?śrīkaṇṭhaśarman

Deva

MasculineSingularDualPlural
Nominativeśrīkaṇṭhaśarmā śrīkaṇṭhaśarmāṇau śrīkaṇṭhaśarmāṇaḥ
Vocativeśrīkaṇṭhaśarman śrīkaṇṭhaśarmāṇau śrīkaṇṭhaśarmāṇaḥ
Accusativeśrīkaṇṭhaśarmāṇam śrīkaṇṭhaśarmāṇau śrīkaṇṭhaśarmaṇaḥ
Instrumentalśrīkaṇṭhaśarmaṇā śrīkaṇṭhaśarmabhyām śrīkaṇṭhaśarmabhiḥ
Dativeśrīkaṇṭhaśarmaṇe śrīkaṇṭhaśarmabhyām śrīkaṇṭhaśarmabhyaḥ
Ablativeśrīkaṇṭhaśarmaṇaḥ śrīkaṇṭhaśarmabhyām śrīkaṇṭhaśarmabhyaḥ
Genitiveśrīkaṇṭhaśarmaṇaḥ śrīkaṇṭhaśarmaṇoḥ śrīkaṇṭhaśarmaṇām
Locativeśrīkaṇṭhaśarmaṇi śrīkaṇṭhaśarmaṇoḥ śrīkaṇṭhaśarmasu

Compound śrīkaṇṭhaśarma -

Adverb -śrīkaṇṭhaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria