सुबन्तावली ?श्रीकण्ठशर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाश्रीकण्ठशर्मा श्रीकण्ठशर्माणौ श्रीकण्ठशर्माणः
सम्बोधनम्श्रीकण्ठशर्मन् श्रीकण्ठशर्माणौ श्रीकण्ठशर्माणः
द्वितीयाश्रीकण्ठशर्माणम् श्रीकण्ठशर्माणौ श्रीकण्ठशर्मणः
तृतीयाश्रीकण्ठशर्मणा श्रीकण्ठशर्मभ्याम् श्रीकण्ठशर्मभिः
चतुर्थीश्रीकण्ठशर्मणे श्रीकण्ठशर्मभ्याम् श्रीकण्ठशर्मभ्यः
पञ्चमीश्रीकण्ठशर्मणः श्रीकण्ठशर्मभ्याम् श्रीकण्ठशर्मभ्यः
षष्ठीश्रीकण्ठशर्मणः श्रीकण्ठशर्मणोः श्रीकण्ठशर्मणाम्
सप्तमीश्रीकण्ठशर्मणि श्रीकण्ठशर्मणोः श्रीकण्ठशर्मसु

समास श्रीकण्ठशर्म

अव्यय ॰श्रीकण्ठशर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria