Declension table of ?śrīkaṇṭhatriśatī

Deva

FeminineSingularDualPlural
Nominativeśrīkaṇṭhatriśatī śrīkaṇṭhatriśatyau śrīkaṇṭhatriśatyaḥ
Vocativeśrīkaṇṭhatriśati śrīkaṇṭhatriśatyau śrīkaṇṭhatriśatyaḥ
Accusativeśrīkaṇṭhatriśatīm śrīkaṇṭhatriśatyau śrīkaṇṭhatriśatīḥ
Instrumentalśrīkaṇṭhatriśatyā śrīkaṇṭhatriśatībhyām śrīkaṇṭhatriśatībhiḥ
Dativeśrīkaṇṭhatriśatyai śrīkaṇṭhatriśatībhyām śrīkaṇṭhatriśatībhyaḥ
Ablativeśrīkaṇṭhatriśatyāḥ śrīkaṇṭhatriśatībhyām śrīkaṇṭhatriśatībhyaḥ
Genitiveśrīkaṇṭhatriśatyāḥ śrīkaṇṭhatriśatyoḥ śrīkaṇṭhatriśatīnām
Locativeśrīkaṇṭhatriśatyām śrīkaṇṭhatriśatyoḥ śrīkaṇṭhatriśatīṣu

Compound śrīkaṇṭhatriśati - śrīkaṇṭhatriśatī -

Adverb -śrīkaṇṭhatriśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria