सुबन्तावली ?श्रीकण्ठत्रिशती

Roma

स्त्रीएकद्विबहु
प्रथमाश्रीकण्ठत्रिशती श्रीकण्ठत्रिशत्यौ श्रीकण्ठत्रिशत्यः
सम्बोधनम्श्रीकण्ठत्रिशति श्रीकण्ठत्रिशत्यौ श्रीकण्ठत्रिशत्यः
द्वितीयाश्रीकण्ठत्रिशतीम् श्रीकण्ठत्रिशत्यौ श्रीकण्ठत्रिशतीः
तृतीयाश्रीकण्ठत्रिशत्या श्रीकण्ठत्रिशतीभ्याम् श्रीकण्ठत्रिशतीभिः
चतुर्थीश्रीकण्ठत्रिशत्यै श्रीकण्ठत्रिशतीभ्याम् श्रीकण्ठत्रिशतीभ्यः
पञ्चमीश्रीकण्ठत्रिशत्याः श्रीकण्ठत्रिशतीभ्याम् श्रीकण्ठत्रिशतीभ्यः
षष्ठीश्रीकण्ठत्रिशत्याः श्रीकण्ठत्रिशत्योः श्रीकण्ठत्रिशतीनाम्
सप्तमीश्रीकण्ठत्रिशत्याम् श्रीकण्ठत्रिशत्योः श्रीकण्ठत्रिशतीषु

समास श्रीकण्ठत्रिशति श्रीकण्ठत्रिशती

अव्यय ॰श्रीकण्ठत्रिशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria