Declension table of ?śrīkaṇṭhasakha

Deva

MasculineSingularDualPlural
Nominativeśrīkaṇṭhasakhaḥ śrīkaṇṭhasakhau śrīkaṇṭhasakhāḥ
Vocativeśrīkaṇṭhasakha śrīkaṇṭhasakhau śrīkaṇṭhasakhāḥ
Accusativeśrīkaṇṭhasakham śrīkaṇṭhasakhau śrīkaṇṭhasakhān
Instrumentalśrīkaṇṭhasakhena śrīkaṇṭhasakhābhyām śrīkaṇṭhasakhaiḥ śrīkaṇṭhasakhebhiḥ
Dativeśrīkaṇṭhasakhāya śrīkaṇṭhasakhābhyām śrīkaṇṭhasakhebhyaḥ
Ablativeśrīkaṇṭhasakhāt śrīkaṇṭhasakhābhyām śrīkaṇṭhasakhebhyaḥ
Genitiveśrīkaṇṭhasakhasya śrīkaṇṭhasakhayoḥ śrīkaṇṭhasakhānām
Locativeśrīkaṇṭhasakhe śrīkaṇṭhasakhayoḥ śrīkaṇṭhasakheṣu

Compound śrīkaṇṭhasakha -

Adverb -śrīkaṇṭhasakham -śrīkaṇṭhasakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria