सुबन्तावली ?श्रीकण्ठसख

Roma

पुमान्एकद्विबहु
प्रथमाश्रीकण्ठसखः श्रीकण्ठसखौ श्रीकण्ठसखाः
सम्बोधनम्श्रीकण्ठसख श्रीकण्ठसखौ श्रीकण्ठसखाः
द्वितीयाश्रीकण्ठसखम् श्रीकण्ठसखौ श्रीकण्ठसखान्
तृतीयाश्रीकण्ठसखेन श्रीकण्ठसखाभ्याम् श्रीकण्ठसखैः श्रीकण्ठसखेभिः
चतुर्थीश्रीकण्ठसखाय श्रीकण्ठसखाभ्याम् श्रीकण्ठसखेभ्यः
पञ्चमीश्रीकण्ठसखात् श्रीकण्ठसखाभ्याम् श्रीकण्ठसखेभ्यः
षष्ठीश्रीकण्ठसखस्य श्रीकण्ठसखयोः श्रीकण्ठसखानाम्
सप्तमीश्रीकण्ठसखे श्रीकण्ठसखयोः श्रीकण्ठसखेषु

समास श्रीकण्ठसख

अव्यय ॰श्रीकण्ठसखम् ॰श्रीकण्ठसखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria