Declension table of śrīkaṇṭhacarita

Deva

NeuterSingularDualPlural
Nominativeśrīkaṇṭhacaritam śrīkaṇṭhacarite śrīkaṇṭhacaritāni
Vocativeśrīkaṇṭhacarita śrīkaṇṭhacarite śrīkaṇṭhacaritāni
Accusativeśrīkaṇṭhacaritam śrīkaṇṭhacarite śrīkaṇṭhacaritāni
Instrumentalśrīkaṇṭhacaritena śrīkaṇṭhacaritābhyām śrīkaṇṭhacaritaiḥ
Dativeśrīkaṇṭhacaritāya śrīkaṇṭhacaritābhyām śrīkaṇṭhacaritebhyaḥ
Ablativeśrīkaṇṭhacaritāt śrīkaṇṭhacaritābhyām śrīkaṇṭhacaritebhyaḥ
Genitiveśrīkaṇṭhacaritasya śrīkaṇṭhacaritayoḥ śrīkaṇṭhacaritānām
Locativeśrīkaṇṭhacarite śrīkaṇṭhacaritayoḥ śrīkaṇṭhacariteṣu

Compound śrīkaṇṭhacarita -

Adverb -śrīkaṇṭhacaritam -śrīkaṇṭhacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria