Declension table of ?śrīkṛṣṇavipra

Deva

MasculineSingularDualPlural
Nominativeśrīkṛṣṇavipraḥ śrīkṛṣṇaviprau śrīkṛṣṇaviprāḥ
Vocativeśrīkṛṣṇavipra śrīkṛṣṇaviprau śrīkṛṣṇaviprāḥ
Accusativeśrīkṛṣṇavipram śrīkṛṣṇaviprau śrīkṛṣṇaviprān
Instrumentalśrīkṛṣṇavipreṇa śrīkṛṣṇaviprābhyām śrīkṛṣṇavipraiḥ śrīkṛṣṇaviprebhiḥ
Dativeśrīkṛṣṇaviprāya śrīkṛṣṇaviprābhyām śrīkṛṣṇaviprebhyaḥ
Ablativeśrīkṛṣṇaviprāt śrīkṛṣṇaviprābhyām śrīkṛṣṇaviprebhyaḥ
Genitiveśrīkṛṣṇaviprasya śrīkṛṣṇaviprayoḥ śrīkṛṣṇaviprāṇām
Locativeśrīkṛṣṇavipre śrīkṛṣṇaviprayoḥ śrīkṛṣṇavipreṣu

Compound śrīkṛṣṇavipra -

Adverb -śrīkṛṣṇavipram -śrīkṛṣṇaviprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria