सुबन्तावली ?श्रीकृष्णविप्र

Roma

पुमान्एकद्विबहु
प्रथमाश्रीकृष्णविप्रः श्रीकृष्णविप्रौ श्रीकृष्णविप्राः
सम्बोधनम्श्रीकृष्णविप्र श्रीकृष्णविप्रौ श्रीकृष्णविप्राः
द्वितीयाश्रीकृष्णविप्रम् श्रीकृष्णविप्रौ श्रीकृष्णविप्रान्
तृतीयाश्रीकृष्णविप्रेण श्रीकृष्णविप्राभ्याम् श्रीकृष्णविप्रैः श्रीकृष्णविप्रेभिः
चतुर्थीश्रीकृष्णविप्राय श्रीकृष्णविप्राभ्याम् श्रीकृष्णविप्रेभ्यः
पञ्चमीश्रीकृष्णविप्रात् श्रीकृष्णविप्राभ्याम् श्रीकृष्णविप्रेभ्यः
षष्ठीश्रीकृष्णविप्रस्य श्रीकृष्णविप्रयोः श्रीकृष्णविप्राणाम्
सप्तमीश्रीकृष्णविप्रे श्रीकृष्णविप्रयोः श्रीकृष्णविप्रेषु

समास श्रीकृष्णविप्र

अव्यय ॰श्रीकृष्णविप्रम् ॰श्रीकृष्णविप्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria