Declension table of ?śrīgoṣṭhīmāhātmya

Deva

NeuterSingularDualPlural
Nominativeśrīgoṣṭhīmāhātmyam śrīgoṣṭhīmāhātmye śrīgoṣṭhīmāhātmyāni
Vocativeśrīgoṣṭhīmāhātmya śrīgoṣṭhīmāhātmye śrīgoṣṭhīmāhātmyāni
Accusativeśrīgoṣṭhīmāhātmyam śrīgoṣṭhīmāhātmye śrīgoṣṭhīmāhātmyāni
Instrumentalśrīgoṣṭhīmāhātmyena śrīgoṣṭhīmāhātmyābhyām śrīgoṣṭhīmāhātmyaiḥ
Dativeśrīgoṣṭhīmāhātmyāya śrīgoṣṭhīmāhātmyābhyām śrīgoṣṭhīmāhātmyebhyaḥ
Ablativeśrīgoṣṭhīmāhātmyāt śrīgoṣṭhīmāhātmyābhyām śrīgoṣṭhīmāhātmyebhyaḥ
Genitiveśrīgoṣṭhīmāhātmyasya śrīgoṣṭhīmāhātmyayoḥ śrīgoṣṭhīmāhātmyānām
Locativeśrīgoṣṭhīmāhātmye śrīgoṣṭhīmāhātmyayoḥ śrīgoṣṭhīmāhātmyeṣu

Compound śrīgoṣṭhīmāhātmya -

Adverb -śrīgoṣṭhīmāhātmyam -śrīgoṣṭhīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria