सुबन्तावली ?श्रीगोष्ठीमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीगोष्ठीमाहात्म्यम् श्रीगोष्ठीमाहात्म्ये श्रीगोष्ठीमाहात्म्यानि
सम्बोधनम्श्रीगोष्ठीमाहात्म्य श्रीगोष्ठीमाहात्म्ये श्रीगोष्ठीमाहात्म्यानि
द्वितीयाश्रीगोष्ठीमाहात्म्यम् श्रीगोष्ठीमाहात्म्ये श्रीगोष्ठीमाहात्म्यानि
तृतीयाश्रीगोष्ठीमाहात्म्येन श्रीगोष्ठीमाहात्म्याभ्याम् श्रीगोष्ठीमाहात्म्यैः
चतुर्थीश्रीगोष्ठीमाहात्म्याय श्रीगोष्ठीमाहात्म्याभ्याम् श्रीगोष्ठीमाहात्म्येभ्यः
पञ्चमीश्रीगोष्ठीमाहात्म्यात् श्रीगोष्ठीमाहात्म्याभ्याम् श्रीगोष्ठीमाहात्म्येभ्यः
षष्ठीश्रीगोष्ठीमाहात्म्यस्य श्रीगोष्ठीमाहात्म्ययोः श्रीगोष्ठीमाहात्म्यानाम्
सप्तमीश्रीगोष्ठीमाहात्म्ये श्रीगोष्ठीमाहात्म्ययोः श्रीगोष्ठीमाहात्म्येषु

समास श्रीगोष्ठीमाहात्म्य

अव्यय ॰श्रीगोष्ठीमाहात्म्यम् ॰श्रीगोष्ठीमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria